अवगमन विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अवगमनम्
अवगमने
अवगमनानि
संबोधन
अवगमन
अवगमने
अवगमनानि
द्वितीया
अवगमनम्
अवगमने
अवगमनानि
तृतीया
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
चतुर्थी
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
पंचमी
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
षष्ठी
अवगमनस्य
अवगमनयोः
अवगमनानाम्
सप्तमी
अवगमने
अवगमनयोः
अवगमनेषु
 
एक
द्वि
अनेक
प्रथमा
अवगमनम्
अवगमने
अवगमनानि
सम्बोधन
अवगमन
अवगमने
अवगमनानि
द्वितीया
अवगमनम्
अवगमने
अवगमनानि
तृतीया
अवगमनेन
अवगमनाभ्याम्
अवगमनैः
चतुर्थी
अवगमनाय
अवगमनाभ्याम्
अवगमनेभ्यः
पञ्चमी
अवगमनात् / अवगमनाद्
अवगमनाभ्याम्
अवगमनेभ्यः
षष्ठी
अवगमनस्य
अवगमनयोः
अवगमनानाम्
सप्तमी
अवगमने
अवगमनयोः
अवगमनेषु