अर्हयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
ಸಂಬೋಧನ
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
ದ್ವಿತೀಯಾ
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
ತೃತೀಯಾ
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
ಚತುರ್ಥೀ
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ಪಂಚಮೀ
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ಷಷ್ಠೀ
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
ಸಪ್ತಮೀ
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्हयितव्यः
अर्हयितव्यौ
अर्हयितव्याः
ಸಂಬೋಧನ
अर्हयितव्य
अर्हयितव्यौ
अर्हयितव्याः
ದ್ವಿತೀಯಾ
अर्हयितव्यम्
अर्हयितव्यौ
अर्हयितव्यान्
ತೃತೀಯಾ
अर्हयितव्येन
अर्हयितव्याभ्याम्
अर्हयितव्यैः
ಚತುರ್ಥೀ
अर्हयितव्याय
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ಪಂಚಮೀ
अर्हयितव्यात् / अर्हयितव्याद्
अर्हयितव्याभ्याम्
अर्हयितव्येभ्यः
ಷಷ್ಠೀ
अर्हयितव्यस्य
अर्हयितव्ययोः
अर्हयितव्यानाम्
ಸಪ್ತಮೀ
अर्हयितव्ये
अर्हयितव्ययोः
अर्हयितव्येषु


ಇತರರು