अर्व्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्व्यः
अर्व्यौ
अर्व्याः
ಸಂಬೋಧನ
अर्व्य
अर्व्यौ
अर्व्याः
ದ್ವಿತೀಯಾ
अर्व्यम्
अर्व्यौ
अर्व्यान्
ತೃತೀಯಾ
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
ಚತುರ್ಥೀ
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
ಪಂಚಮೀ
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
ಷಷ್ಠೀ
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
ಸಪ್ತಮೀ
अर्व्ये
अर्व्ययोः
अर्व्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्व्यः
अर्व्यौ
अर्व्याः
ಸಂಬೋಧನ
अर्व्य
अर्व्यौ
अर्व्याः
ದ್ವಿತೀಯಾ
अर्व्यम्
अर्व्यौ
अर्व्यान्
ತೃತೀಯಾ
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
ಚತುರ್ಥೀ
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
ಪಂಚಮೀ
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
ಷಷ್ಠೀ
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
ಸಪ್ತಮೀ
अर्व्ये
अर्व्ययोः
अर्व्येषु


ಇತರರು