अर्वणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
ಸಂಬೋಧನ
अर्वणीय
अर्वणीयौ
अर्वणीयाः
ದ್ವಿತೀಯಾ
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
ತೃತೀಯಾ
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
ಚತುರ್ಥೀ
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ಪಂಚಮೀ
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ಷಷ್ಠೀ
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
ಸಪ್ತಮೀ
अर्वणीये
अर्वणीययोः
अर्वणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
ಸಂಬೋಧನ
अर्वणीय
अर्वणीयौ
अर्वणीयाः
ದ್ವಿತೀಯಾ
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
ತೃತೀಯಾ
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
ಚತುರ್ಥೀ
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ಪಂಚಮೀ
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ಷಷ್ಠೀ
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
ಸಪ್ತಮೀ
अर्वणीये
अर्वणीययोः
अर्वणीयेषु


ಇತರರು