अर्वणीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
ସମ୍ବୋଧନ
अर्वणीय
अर्वणीयौ
अर्वणीयाः
ଦ୍ୱିତୀୟା
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
ତୃତୀୟା
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
ଚତୁର୍ଥୀ
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ପଞ୍ଚମୀ
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ଷଷ୍ଠୀ
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
ସପ୍ତମୀ
अर्वणीये
अर्वणीययोः
अर्वणीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्वणीयः
अर्वणीयौ
अर्वणीयाः
ସମ୍ବୋଧନ
अर्वणीय
अर्वणीयौ
अर्वणीयाः
ଦ୍ୱିତୀୟା
अर्वणीयम्
अर्वणीयौ
अर्वणीयान्
ତୃତୀୟା
अर्वणीयेन
अर्वणीयाभ्याम्
अर्वणीयैः
ଚତୁର୍ଥୀ
अर्वणीयाय
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ପଞ୍ଚମୀ
अर्वणीयात् / अर्वणीयाद्
अर्वणीयाभ्याम्
अर्वणीयेभ्यः
ଷଷ୍ଠୀ
अर्वणीयस्य
अर्वणीययोः
अर्वणीयानाम्
ସପ୍ତମୀ
अर्वणीये
अर्वणीययोः
अर्वणीयेषु


ଅନ୍ୟ