अर्दितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
ಸಂಬೋಧನ
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ದ್ವಿತೀಯಾ
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
ತೃತೀಯಾ
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ಚತುರ್ಥೀ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ಪಂಚಮೀ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ಷಷ್ಠೀ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
ಸಪ್ತಮೀ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
ಸಂಬೋಧನ
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ದ್ವಿತೀಯಾ
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
ತೃತೀಯಾ
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ಚತುರ್ಥೀ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ಪಂಚಮೀ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ಷಷ್ಠೀ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
ಸಪ್ತಮೀ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


ಇತರರು