अर्दितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
ସମ୍ବୋଧନ
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ଦ୍ୱିତୀୟା
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
ତୃତୀୟା
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ଚତୁର୍ଥୀ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ପଞ୍ଚମୀ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ଷଷ୍ଠୀ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
ସପ୍ତମୀ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्दितव्यः
अर्दितव्यौ
अर्दितव्याः
ସମ୍ବୋଧନ
अर्दितव्य
अर्दितव्यौ
अर्दितव्याः
ଦ୍ୱିତୀୟା
अर्दितव्यम्
अर्दितव्यौ
अर्दितव्यान्
ତୃତୀୟା
अर्दितव्येन
अर्दितव्याभ्याम्
अर्दितव्यैः
ଚତୁର୍ଥୀ
अर्दितव्याय
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ପଞ୍ଚମୀ
अर्दितव्यात् / अर्दितव्याद्
अर्दितव्याभ्याम्
अर्दितव्येभ्यः
ଷଷ୍ଠୀ
अर्दितव्यस्य
अर्दितव्ययोः
अर्दितव्यानाम्
ସପ୍ତମୀ
अर्दितव्ये
अर्दितव्ययोः
अर्दितव्येषु


ଅନ୍ୟ