अर्द ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्दः
अर्दौ
अर्दाः
ಸಂಬೋಧನ
अर्द
अर्दौ
अर्दाः
ದ್ವಿತೀಯಾ
अर्दम्
अर्दौ
अर्दान्
ತೃತೀಯಾ
अर्देन
अर्दाभ्याम्
अर्दैः
ಚತುರ್ಥೀ
अर्दाय
अर्दाभ्याम्
अर्देभ्यः
ಪಂಚಮೀ
अर्दात् / अर्दाद्
अर्दाभ्याम्
अर्देभ्यः
ಷಷ್ಠೀ
अर्दस्य
अर्दयोः
अर्दानाम्
ಸಪ್ತಮೀ
अर्दे
अर्दयोः
अर्देषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्दः
अर्दौ
अर्दाः
ಸಂಬೋಧನ
अर्द
अर्दौ
अर्दाः
ದ್ವಿತೀಯಾ
अर्दम्
अर्दौ
अर्दान्
ತೃತೀಯಾ
अर्देन
अर्दाभ्याम्
अर्दैः
ಚತುರ್ಥೀ
अर्दाय
अर्दाभ्याम्
अर्देभ्यः
ಪಂಚಮೀ
अर्दात् / अर्दाद्
अर्दाभ्याम्
अर्देभ्यः
ಷಷ್ಠೀ
अर्दस्य
अर्दयोः
अर्दानाम्
ಸಪ್ತಮೀ
अर्दे
अर्दयोः
अर्देषु


ಇತರರು