अर्द विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अर्दः
अर्दौ
अर्दाः
संबोधन
अर्द
अर्दौ
अर्दाः
द्वितीया
अर्दम्
अर्दौ
अर्दान्
तृतीया
अर्देन
अर्दाभ्याम्
अर्दैः
चतुर्थी
अर्दाय
अर्दाभ्याम्
अर्देभ्यः
पंचमी
अर्दात् / अर्दाद्
अर्दाभ्याम्
अर्देभ्यः
षष्ठी
अर्दस्य
अर्दयोः
अर्दानाम्
सप्तमी
अर्दे
अर्दयोः
अर्देषु
 
एक
द्वि
अनेक
प्रथमा
अर्दः
अर्दौ
अर्दाः
सम्बोधन
अर्द
अर्दौ
अर्दाः
द्वितीया
अर्दम्
अर्दौ
अर्दान्
तृतीया
अर्देन
अर्दाभ्याम्
अर्दैः
चतुर्थी
अर्दाय
अर्दाभ्याम्
अर्देभ्यः
पञ्चमी
अर्दात् / अर्दाद्
अर्दाभ्याम्
अर्देभ्यः
षष्ठी
अर्दस्य
अर्दयोः
अर्दानाम्
सप्तमी
अर्दे
अर्दयोः
अर्देषु


इतर