अर्ण्वान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
ಸಂಬೋಧನ
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ದ್ವಿತೀಯಾ
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
ತೃತೀಯಾ
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ಚತುರ್ಥೀ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ಪಂಚಮೀ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ಷಷ್ಠೀ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
ಸಪ್ತಮೀ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
ಸಂಬೋಧನ
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ದ್ವಿತೀಯಾ
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
ತೃತೀಯಾ
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ಚತುರ್ಥೀ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ಪಂಚಮೀ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ಷಷ್ಠೀ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
ಸಪ್ತಮೀ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु


ಇತರರು