अर्ण्वान ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
ସମ୍ବୋଧନ
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ଦ୍ୱିତୀୟା
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
ତୃତୀୟା
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ଚତୁର୍ଥୀ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ପଞ୍ଚମୀ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ଷଷ୍ଠୀ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
ସପ୍ତମୀ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्ण्वानः
अर्ण्वानौ
अर्ण्वानाः
ସମ୍ବୋଧନ
अर्ण्वान
अर्ण्वानौ
अर्ण्वानाः
ଦ୍ୱିତୀୟା
अर्ण्वानम्
अर्ण्वानौ
अर्ण्वानान्
ତୃତୀୟା
अर्ण्वानेन
अर्ण्वानाभ्याम्
अर्ण्वानैः
ଚତୁର୍ଥୀ
अर्ण्वानाय
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ପଞ୍ଚମୀ
अर्ण्वानात् / अर्ण्वानाद्
अर्ण्वानाभ्याम्
अर्ण्वानेभ्यः
ଷଷ୍ଠୀ
अर्ण्वानस्य
अर्ण्वानयोः
अर्ण्वानानाम्
ସପ୍ତମୀ
अर्ण्वाने
अर्ण्वानयोः
अर्ण्वानेषु


ଅନ୍ୟ