अर्णितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्णितव्यः
अर्णितव्यौ
अर्णितव्याः
ಸಂಬೋಧನ
अर्णितव्य
अर्णितव्यौ
अर्णितव्याः
ದ್ವಿತೀಯಾ
अर्णितव्यम्
अर्णितव्यौ
अर्णितव्यान्
ತೃತೀಯಾ
अर्णितव्येन
अर्णितव्याभ्याम्
अर्णितव्यैः
ಚತುರ್ಥೀ
अर्णितव्याय
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
ಪಂಚಮೀ
अर्णितव्यात् / अर्णितव्याद्
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
ಷಷ್ಠೀ
अर्णितव्यस्य
अर्णितव्ययोः
अर्णितव्यानाम्
ಸಪ್ತಮೀ
अर्णितव्ये
अर्णितव्ययोः
अर्णितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्णितव्यः
अर्णितव्यौ
अर्णितव्याः
ಸಂಬೋಧನ
अर्णितव्य
अर्णितव्यौ
अर्णितव्याः
ದ್ವಿತೀಯಾ
अर्णितव्यम्
अर्णितव्यौ
अर्णितव्यान्
ತೃತೀಯಾ
अर्णितव्येन
अर्णितव्याभ्याम्
अर्णितव्यैः
ಚತುರ್ಥೀ
अर्णितव्याय
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
ಪಂಚಮೀ
अर्णितव्यात् / अर्णितव्याद्
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
ಷಷ್ಠೀ
अर्णितव्यस्य
अर्णितव्ययोः
अर्णितव्यानाम्
ಸಪ್ತಮೀ
अर्णितव्ये
अर्णितव्ययोः
अर्णितव्येषु


ಇತರರು