अर्जुन ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्जुनः
अर्जुनौ
अर्जुनाः
ಸಂಬೋಧನ
अर्जुन
अर्जुनौ
अर्जुनाः
ದ್ವಿತೀಯಾ
अर्जुनम्
अर्जुनौ
अर्जुनान्
ತೃತೀಯಾ
अर्जुनेन
अर्जुनाभ्याम्
अर्जुनैः
ಚತುರ್ಥೀ
अर्जुनाय
अर्जुनाभ्याम्
अर्जुनेभ्यः
ಪಂಚಮೀ
अर्जुनात् / अर्जुनाद्
अर्जुनाभ्याम्
अर्जुनेभ्यः
ಷಷ್ಠೀ
अर्जुनस्य
अर्जुनयोः
अर्जुनानाम्
ಸಪ್ತಮೀ
अर्जुने
अर्जुनयोः
अर्जुनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्जुनः
अर्जुनौ
अर्जुनाः
ಸಂಬೋಧನ
अर्जुन
अर्जुनौ
अर्जुनाः
ದ್ವಿತೀಯಾ
अर्जुनम्
अर्जुनौ
अर्जुनान्
ತೃತೀಯಾ
अर्जुनेन
अर्जुनाभ्याम्
अर्जुनैः
ಚತುರ್ಥೀ
अर्जुनाय
अर्जुनाभ्याम्
अर्जुनेभ्यः
ಪಂಚಮೀ
अर्जुनात् / अर्जुनाद्
अर्जुनाभ्याम्
अर्जुनेभ्यः
ಷಷ್ಠೀ
अर्जुनस्य
अर्जुनयोः
अर्जुनानाम्
ಸಪ್ತಮೀ
अर्जुने
अर्जुनयोः
अर्जुनेषु


ಇತರರು