अर्जक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्जकः
अर्जकौ
अर्जकाः
ಸಂಬೋಧನ
अर्जक
अर्जकौ
अर्जकाः
ದ್ವಿತೀಯಾ
अर्जकम्
अर्जकौ
अर्जकान्
ತೃತೀಯಾ
अर्जकेन
अर्जकाभ्याम्
अर्जकैः
ಚತುರ್ಥೀ
अर्जकाय
अर्जकाभ्याम्
अर्जकेभ्यः
ಪಂಚಮೀ
अर्जकात् / अर्जकाद्
अर्जकाभ्याम्
अर्जकेभ्यः
ಷಷ್ಠೀ
अर्जकस्य
अर्जकयोः
अर्जकानाम्
ಸಪ್ತಮೀ
अर्जके
अर्जकयोः
अर्जकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्जकः
अर्जकौ
अर्जकाः
ಸಂಬೋಧನ
अर्जक
अर्जकौ
अर्जकाः
ದ್ವಿತೀಯಾ
अर्जकम्
अर्जकौ
अर्जकान्
ತೃತೀಯಾ
अर्जकेन
अर्जकाभ्याम्
अर्जकैः
ಚತುರ್ಥೀ
अर्जकाय
अर्जकाभ्याम्
अर्जकेभ्यः
ಪಂಚಮೀ
अर्जकात् / अर्जकाद्
अर्जकाभ्याम्
अर्जकेभ्यः
ಷಷ್ಠೀ
अर्जकस्य
अर्जकयोः
अर्जकानाम्
ಸಪ್ತಮೀ
अर्जके
अर्जकयोः
अर्जकेषु


ಇತರರು