अर्छितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
ಸಂಬೋಧನ
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
ದ್ವಿತೀಯಾ
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
ತೃತೀಯಾ
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
ಚತುರ್ಥೀ
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ಪಂಚಮೀ
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ಷಷ್ಠೀ
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
ಸಪ್ತಮೀ
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्छितव्यः
अर्छितव्यौ
अर्छितव्याः
ಸಂಬೋಧನ
अर्छितव्य
अर्छितव्यौ
अर्छितव्याः
ದ್ವಿತೀಯಾ
अर्छितव्यम्
अर्छितव्यौ
अर्छितव्यान्
ತೃತೀಯಾ
अर्छितव्येन
अर्छितव्याभ्याम्
अर्छितव्यैः
ಚತುರ್ಥೀ
अर्छितव्याय
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ಪಂಚಮೀ
अर्छितव्यात् / अर्छितव्याद्
अर्छितव्याभ्याम्
अर्छितव्येभ्यः
ಷಷ್ಠೀ
अर्छितव्यस्य
अर्छितव्ययोः
अर्छितव्यानाम्
ಸಪ್ತಮೀ
अर्छितव्ये
अर्छितव्ययोः
अर्छितव्येषु


ಇತರರು