अर्चिष् ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्चिः
अर्चिषी
अर्चींषि
ಸಂಬೋಧನ
अर्चिः
अर्चिषी
अर्चींषि
ದ್ವಿತೀಯಾ
अर्चिः
अर्चिषी
अर्चींषि
ತೃತೀಯಾ
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ಚತುರ್ಥೀ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
ಪಂಚಮೀ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ಷಷ್ಠೀ
अर्चिषः
अर्चिषोः
अर्चिषाम्
ಸಪ್ತಮೀ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्चिः
अर्चिषी
अर्चींषि
ಸಂಬೋಧನ
अर्चिः
अर्चिषी
अर्चींषि
ದ್ವಿತೀಯಾ
अर्चिः
अर्चिषी
अर्चींषि
ತೃತೀಯಾ
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ಚತುರ್ಥೀ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
ಪಂಚಮೀ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ಷಷ್ಠೀ
अर्चिषः
अर्चिषोः
अर्चिषाम्
ಸಪ್ತಮೀ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु