अर्चिष् ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्चिः
अर्चिषी
अर्चींषि
ସମ୍ବୋଧନ
अर्चिः
अर्चिषी
अर्चींषि
ଦ୍ୱିତୀୟା
अर्चिः
अर्चिषी
अर्चींषि
ତୃତୀୟା
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ଚତୁର୍ଥୀ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
ପଞ୍ଚମୀ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ଷଷ୍ଠୀ
अर्चिषः
अर्चिषोः
अर्चिषाम्
ସପ୍ତମୀ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्चिः
अर्चिषी
अर्चींषि
ସମ୍ବୋଧନ
अर्चिः
अर्चिषी
अर्चींषि
ଦ୍ୱିତୀୟା
अर्चिः
अर्चिषी
अर्चींषि
ତୃତୀୟା
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
ଚତୁର୍ଥୀ
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
ପଞ୍ଚମୀ
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
ଷଷ୍ଠୀ
अर्चिषः
अर्चिषोः
अर्चिषाम्
ସପ୍ତମୀ
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु