अर्चितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
ಸಂಬೋಧನ
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ದ್ವಿತೀಯಾ
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
ತೃತೀಯಾ
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ಚತುರ್ಥೀ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ಪಂಚಮೀ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ಷಷ್ಠೀ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
ಸಪ್ತಮೀ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
ಸಂಬೋಧನ
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ದ್ವಿತೀಯಾ
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
ತೃತೀಯಾ
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ಚತುರ್ಥೀ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ಪಂಚಮೀ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ಷಷ್ಠೀ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
ಸಪ್ತಮೀ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


ಇತರರು