अर्चितव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
ସମ୍ବୋଧନ
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ଦ୍ୱିତୀୟା
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
ତୃତୀୟା
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ଚତୁର୍ଥୀ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ପଞ୍ଚମୀ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ଷଷ୍ଠୀ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
ସପ୍ତମୀ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्चितव्यः
अर्चितव्यौ
अर्चितव्याः
ସମ୍ବୋଧନ
अर्चितव्य
अर्चितव्यौ
अर्चितव्याः
ଦ୍ୱିତୀୟା
अर्चितव्यम्
अर्चितव्यौ
अर्चितव्यान्
ତୃତୀୟା
अर्चितव्येन
अर्चितव्याभ्याम्
अर्चितव्यैः
ଚତୁର୍ଥୀ
अर्चितव्याय
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ପଞ୍ଚମୀ
अर्चितव्यात् / अर्चितव्याद्
अर्चितव्याभ्याम्
अर्चितव्येभ्यः
ଷଷ୍ଠୀ
अर्चितव्यस्य
अर्चितव्ययोः
अर्चितव्यानाम्
ସପ୍ତମୀ
अर्चितव्ये
अर्चितव्ययोः
अर्चितव्येषु


ଅନ୍ୟ