अर्चयितव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्चयितव्यः
अर्चयितव्यौ
अर्चयितव्याः
ಸಂಬೋಧನ
अर्चयितव्य
अर्चयितव्यौ
अर्चयितव्याः
ದ್ವಿತೀಯಾ
अर्चयितव्यम्
अर्चयितव्यौ
अर्चयितव्यान्
ತೃತೀಯಾ
अर्चयितव्येन
अर्चयितव्याभ्याम्
अर्चयितव्यैः
ಚತುರ್ಥೀ
अर्चयितव्याय
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
ಪಂಚಮೀ
अर्चयितव्यात् / अर्चयितव्याद्
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
ಷಷ್ಠೀ
अर्चयितव्यस्य
अर्चयितव्ययोः
अर्चयितव्यानाम्
ಸಪ್ತಮೀ
अर्चयितव्ये
अर्चयितव्ययोः
अर्चयितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्चयितव्यः
अर्चयितव्यौ
अर्चयितव्याः
ಸಂಬೋಧನ
अर्चयितव्य
अर्चयितव्यौ
अर्चयितव्याः
ದ್ವಿತೀಯಾ
अर्चयितव्यम्
अर्चयितव्यौ
अर्चयितव्यान्
ತೃತೀಯಾ
अर्चयितव्येन
अर्चयितव्याभ्याम्
अर्चयितव्यैः
ಚತುರ್ಥೀ
अर्चयितव्याय
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
ಪಂಚಮೀ
अर्चयितव्यात् / अर्चयितव्याद्
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
ಷಷ್ಠೀ
अर्चयितव्यस्य
अर्चयितव्ययोः
अर्चयितव्यानाम्
ಸಪ್ತಮೀ
अर्चयितव्ये
अर्चयितव्ययोः
अर्चयितव्येषु


ಇತರರು