अर्चमान ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्चमानः
अर्चमानौ
अर्चमानाः
ಸಂಬೋಧನ
अर्चमान
अर्चमानौ
अर्चमानाः
ದ್ವಿತೀಯಾ
अर्चमानम्
अर्चमानौ
अर्चमानान्
ತೃತೀಯಾ
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
ಚತುರ್ಥೀ
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
ಪಂಚಮೀ
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
ಷಷ್ಠೀ
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
ಸಪ್ತಮೀ
अर्चमाने
अर्चमानयोः
अर्चमानेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्चमानः
अर्चमानौ
अर्चमानाः
ಸಂಬೋಧನ
अर्चमान
अर्चमानौ
अर्चमानाः
ದ್ವಿತೀಯಾ
अर्चमानम्
अर्चमानौ
अर्चमानान्
ತೃತೀಯಾ
अर्चमानेन
अर्चमानाभ्याम्
अर्चमानैः
ಚತುರ್ಥೀ
अर्चमानाय
अर्चमानाभ्याम्
अर्चमानेभ्यः
ಪಂಚಮೀ
अर्चमानात् / अर्चमानाद्
अर्चमानाभ्याम्
अर्चमानेभ्यः
ಷಷ್ಠೀ
अर्चमानस्य
अर्चमानयोः
अर्चमानानाम्
ಸಪ್ತಮೀ
अर्चमाने
अर्चमानयोः
अर्चमानेषु


ಇತರರು