अर्चन्ती ಶಬ್ದ ರೂಪ

(ಸ್ತ್ರೀಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
ಸಂಬೋಧನ
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
ದ್ವಿತೀಯಾ
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
ತೃತೀಯಾ
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
ಚತುರ್ಥೀ
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ಪಂಚಮೀ
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ಷಷ್ಠೀ
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
ಸಪ್ತಮೀ
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
ಸಂಬೋಧನ
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
ದ್ವಿತೀಯಾ
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
ತೃತೀಯಾ
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
ಚತುರ್ಥೀ
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ಪಂಚಮೀ
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ಷಷ್ಠೀ
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
ಸಪ್ತಮೀ
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु