अर्चन्ती ଶବ୍ଦ ରୂପ

(ସ୍ତ୍ରୀଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
ସମ୍ବୋଧନ
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
ଦ୍ୱିତୀୟା
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
ତୃତୀୟା
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
ଚତୁର୍ଥୀ
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ପଞ୍ଚମୀ
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ଷଷ୍ଠୀ
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
ସପ୍ତମୀ
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्चन्ती
अर्चन्त्यौ
अर्चन्त्यः
ସମ୍ବୋଧନ
अर्चन्ति
अर्चन्त्यौ
अर्चन्त्यः
ଦ୍ୱିତୀୟା
अर्चन्तीम्
अर्चन्त्यौ
अर्चन्तीः
ତୃତୀୟା
अर्चन्त्या
अर्चन्तीभ्याम्
अर्चन्तीभिः
ଚତୁର୍ଥୀ
अर्चन्त्यै
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ପଞ୍ଚମୀ
अर्चन्त्याः
अर्चन्तीभ्याम्
अर्चन्तीभ्यः
ଷଷ୍ଠୀ
अर्चन्त्याः
अर्चन्त्योः
अर्चन्तीनाम्
ସପ୍ତମୀ
अर्चन्त्याम्
अर्चन्त्योः
अर्चन्तीषु