अर्घ्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्घ्यः
अर्घ्यौ
अर्घ्याः
ಸಂಬೋಧನ
अर्घ्य
अर्घ्यौ
अर्घ्याः
ದ್ವಿತೀಯಾ
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
ತೃತೀಯಾ
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ಚತುರ್ಥೀ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
ಪಂಚಮೀ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ಷಷ್ಠೀ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
ಸಪ್ತಮೀ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्घ्यः
अर्घ्यौ
अर्घ्याः
ಸಂಬೋಧನ
अर्घ्य
अर्घ्यौ
अर्घ्याः
ದ್ವಿತೀಯಾ
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
ತೃತೀಯಾ
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ಚತುರ್ಥೀ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
ಪಂಚಮೀ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ಷಷ್ಠೀ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
ಸಪ್ತಮೀ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु


ಇತರರು