अर्घ्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अर्घ्यः
अर्घ्यौ
अर्घ्याः
ସମ୍ବୋଧନ
अर्घ्य
अर्घ्यौ
अर्घ्याः
ଦ୍ୱିତୀୟା
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
ତୃତୀୟା
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ଚତୁର୍ଥୀ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
ପଞ୍ଚମୀ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ଷଷ୍ଠୀ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
ସପ୍ତମୀ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अर्घ्यः
अर्घ्यौ
अर्घ्याः
ସମ୍ବୋଧନ
अर्घ्य
अर्घ्यौ
अर्घ्याः
ଦ୍ୱିତୀୟା
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
ତୃତୀୟା
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
ଚତୁର୍ଥୀ
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
ପଞ୍ଚମୀ
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
ଷଷ୍ଠୀ
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
ସପ୍ତମୀ
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु


ଅନ୍ୟ