अर्घित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्घितः
अर्घितौ
अर्घिताः
ಸಂಬೋಧನ
अर्घित
अर्घितौ
अर्घिताः
ದ್ವಿತೀಯಾ
अर्घितम्
अर्घितौ
अर्घितान्
ತೃತೀಯಾ
अर्घितेन
अर्घिताभ्याम्
अर्घितैः
ಚತುರ್ಥೀ
अर्घिताय
अर्घिताभ्याम्
अर्घितेभ्यः
ಪಂಚಮೀ
अर्घितात् / अर्घिताद्
अर्घिताभ्याम्
अर्घितेभ्यः
ಷಷ್ಠೀ
अर्घितस्य
अर्घितयोः
अर्घितानाम्
ಸಪ್ತಮೀ
अर्घिते
अर्घितयोः
अर्घितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्घितः
अर्घितौ
अर्घिताः
ಸಂಬೋಧನ
अर्घित
अर्घितौ
अर्घिताः
ದ್ವಿತೀಯಾ
अर्घितम्
अर्घितौ
अर्घितान्
ತೃತೀಯಾ
अर्घितेन
अर्घिताभ्याम्
अर्घितैः
ಚತುರ್ಥೀ
अर्घिताय
अर्घिताभ्याम्
अर्घितेभ्यः
ಪಂಚಮೀ
अर्घितात् / अर्घिताद्
अर्घिताभ्याम्
अर्घितेभ्यः
ಷಷ್ಠೀ
अर्घितस्य
अर्घितयोः
अर्घितानाम्
ಸಪ್ತಮೀ
अर्घिते
अर्घितयोः
अर्घितेषु


ಇತರರು