अर्कणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्कणीयः
अर्कणीयौ
अर्कणीयाः
ಸಂಬೋಧನ
अर्कणीय
अर्कणीयौ
अर्कणीयाः
ದ್ವಿತೀಯಾ
अर्कणीयम्
अर्कणीयौ
अर्कणीयान्
ತೃತೀಯಾ
अर्कणीयेन
अर्कणीयाभ्याम्
अर्कणीयैः
ಚತುರ್ಥೀ
अर्कणीयाय
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
ಪಂಚಮೀ
अर्कणीयात् / अर्कणीयाद्
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
ಷಷ್ಠೀ
अर्कणीयस्य
अर्कणीययोः
अर्कणीयानाम्
ಸಪ್ತಮೀ
अर्कणीये
अर्कणीययोः
अर्कणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्कणीयः
अर्कणीयौ
अर्कणीयाः
ಸಂಬೋಧನ
अर्कणीय
अर्कणीयौ
अर्कणीयाः
ದ್ವಿತೀಯಾ
अर्कणीयम्
अर्कणीयौ
अर्कणीयान्
ತೃತೀಯಾ
अर्कणीयेन
अर्कणीयाभ्याम्
अर्कणीयैः
ಚತುರ್ಥೀ
अर्कणीयाय
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
ಪಂಚಮೀ
अर्कणीयात् / अर्कणीयाद्
अर्कणीयाभ्याम्
अर्कणीयेभ्यः
ಷಷ್ಠೀ
अर्कणीयस्य
अर्कणीययोः
अर्कणीयानाम्
ಸಪ್ತಮೀ
अर्कणीये
अर्कणीययोः
अर्कणीयेषु


ಇತರರು