अर्कक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्ककः
अर्ककौ
अर्ककाः
ಸಂಬೋಧನ
अर्कक
अर्ककौ
अर्ककाः
ದ್ವಿತೀಯಾ
अर्ककम्
अर्ककौ
अर्ककान्
ತೃತೀಯಾ
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
ಚತುರ್ಥೀ
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
ಪಂಚಮೀ
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
ಷಷ್ಠೀ
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
ಸಪ್ತಮೀ
अर्कके
अर्ककयोः
अर्ककेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्ककः
अर्ककौ
अर्ककाः
ಸಂಬೋಧನ
अर्कक
अर्ककौ
अर्ककाः
ದ್ವಿತೀಯಾ
अर्ककम्
अर्ककौ
अर्ककान्
ತೃತೀಯಾ
अर्ककेण
अर्ककाभ्याम्
अर्ककैः
ಚತುರ್ಥೀ
अर्ककाय
अर्ककाभ्याम्
अर्ककेभ्यः
ಪಂಚಮೀ
अर्ककात् / अर्ककाद्
अर्ककाभ्याम्
अर्ककेभ्यः
ಷಷ್ಠೀ
अर्ककस्य
अर्ककयोः
अर्ककाणाम्
ಸಪ್ತಮೀ
अर्कके
अर्ककयोः
अर्ककेषु


ಇತರರು