अर्क ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अर्कः
अर्कौ
अर्काः
ಸಂಬೋಧನ
अर्क
अर्कौ
अर्काः
ದ್ವಿತೀಯಾ
अर्कम्
अर्कौ
अर्कान्
ತೃತೀಯಾ
अर्केण
अर्काभ्याम्
अर्कैः
ಚತುರ್ಥೀ
अर्काय
अर्काभ्याम्
अर्केभ्यः
ಪಂಚಮೀ
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
ಷಷ್ಠೀ
अर्कस्य
अर्कयोः
अर्काणाम्
ಸಪ್ತಮೀ
अर्के
अर्कयोः
अर्केषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अर्कः
अर्कौ
अर्काः
ಸಂಬೋಧನ
अर्क
अर्कौ
अर्काः
ದ್ವಿತೀಯಾ
अर्कम्
अर्कौ
अर्कान्
ತೃತೀಯಾ
अर्केण
अर्काभ्याम्
अर्कैः
ಚತುರ್ಥೀ
अर्काय
अर्काभ्याम्
अर्केभ्यः
ಪಂಚಮೀ
अर्कात् / अर्काद्
अर्काभ्याम्
अर्केभ्यः
ಷಷ್ಠೀ
अर्कस्य
अर्कयोः
अर्काणाम्
ಸಪ್ತಮೀ
अर्के
अर्कयोः
अर्केषु


ಇತರರು