अरुन्धतीदर्शनन्याय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
ಸಂಬೋಧನ
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
ದ್ವಿತೀಯಾ
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
ತೃತೀಯಾ
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
ಚತುರ್ಥೀ
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
ಪಂಚಮೀ
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
ಷಷ್ಠೀ
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
ಸಪ್ತಮೀ
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अरुन्धतीदर्शनन्यायः
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
ಸಂಬೋಧನ
अरुन्धतीदर्शनन्याय
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायाः
ದ್ವಿತೀಯಾ
अरुन्धतीदर्शनन्यायम्
अरुन्धतीदर्शनन्यायौ
अरुन्धतीदर्शनन्यायान्
ತೃತೀಯಾ
अरुन्धतीदर्शनन्यायेन
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायैः
ಚತುರ್ಥೀ
अरुन्धतीदर्शनन्यायाय
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
ಪಂಚಮೀ
अरुन्धतीदर्शनन्यायात् / अरुन्धतीदर्शनन्यायाद्
अरुन्धतीदर्शनन्यायाभ्याम्
अरुन्धतीदर्शनन्यायेभ्यः
ಷಷ್ಠೀ
अरुन्धतीदर्शनन्यायस्य
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायानाम्
ಸಪ್ತಮೀ
अरुन्धतीदर्शनन्याये
अरुन्धतीदर्शनन्याययोः
अरुन्धतीदर्शनन्यायेषु