अरीतव्य ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अरीतव्यः
अरीतव्यौ
अरीतव्याः
ಸಂಬೋಧನ
अरीतव्य
अरीतव्यौ
अरीतव्याः
ದ್ವಿತೀಯಾ
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
ತೃತೀಯಾ
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ಚತುರ್ಥೀ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
ಪಂಚಮೀ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ಷಷ್ಠೀ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
ಸಪ್ತಮೀ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अरीतव्यः
अरीतव्यौ
अरीतव्याः
ಸಂಬೋಧನ
अरीतव्य
अरीतव्यौ
अरीतव्याः
ದ್ವಿತೀಯಾ
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
ತೃತೀಯಾ
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ಚತುರ್ಥೀ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
ಪಂಚಮೀ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ಷಷ್ಠೀ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
ಸಪ್ತಮೀ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


ಇತರರು