अरीतव्य ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अरीतव्यः
अरीतव्यौ
अरीतव्याः
ସମ୍ବୋଧନ
अरीतव्य
अरीतव्यौ
अरीतव्याः
ଦ୍ୱିତୀୟା
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
ତୃତୀୟା
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ଚତୁର୍ଥୀ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
ପଞ୍ଚମୀ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ଷଷ୍ଠୀ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
ସପ୍ତମୀ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अरीतव्यः
अरीतव्यौ
अरीतव्याः
ସମ୍ବୋଧନ
अरीतव्य
अरीतव्यौ
अरीतव्याः
ଦ୍ୱିତୀୟା
अरीतव्यम्
अरीतव्यौ
अरीतव्यान्
ତୃତୀୟା
अरीतव्येन
अरीतव्याभ्याम्
अरीतव्यैः
ଚତୁର୍ଥୀ
अरीतव्याय
अरीतव्याभ्याम्
अरीतव्येभ्यः
ପଞ୍ଚମୀ
अरीतव्यात् / अरीतव्याद्
अरीतव्याभ्याम्
अरीतव्येभ्यः
ଷଷ୍ଠୀ
अरीतव्यस्य
अरीतव्ययोः
अरीतव्यानाम्
ସପ୍ତମୀ
अरीतव्ये
अरीतव्ययोः
अरीतव्येषु


ଅନ୍ୟ