अरणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अरणीयः
अरणीयौ
अरणीयाः
ಸಂಬೋಧನ
अरणीय
अरणीयौ
अरणीयाः
ದ್ವಿತೀಯಾ
अरणीयम्
अरणीयौ
अरणीयान्
ತೃತೀಯಾ
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ಚತುರ್ಥೀ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
ಪಂಚಮೀ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ಷಷ್ಠೀ
अरणीयस्य
अरणीययोः
अरणीयानाम्
ಸಪ್ತಮೀ
अरणीये
अरणीययोः
अरणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अरणीयः
अरणीयौ
अरणीयाः
ಸಂಬೋಧನ
अरणीय
अरणीयौ
अरणीयाः
ದ್ವಿತೀಯಾ
अरणीयम्
अरणीयौ
अरणीयान्
ತೃತೀಯಾ
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ಚತುರ್ಥೀ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
ಪಂಚಮೀ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ಷಷ್ಠೀ
अरणीयस्य
अरणीययोः
अरणीयानाम्
ಸಪ್ತಮೀ
अरणीये
अरणीययोः
अरणीयेषु


ಇತರರು