अरणीय ଶବ୍ଦ ରୂପ

(ପୁଂଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अरणीयः
अरणीयौ
अरणीयाः
ସମ୍ବୋଧନ
अरणीय
अरणीयौ
अरणीयाः
ଦ୍ୱିତୀୟା
अरणीयम्
अरणीयौ
अरणीयान्
ତୃତୀୟା
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ଚତୁର୍ଥୀ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
ପଞ୍ଚମୀ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ଷଷ୍ଠୀ
अरणीयस्य
अरणीययोः
अरणीयानाम्
ସପ୍ତମୀ
अरणीये
अरणीययोः
अरणीयेषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अरणीयः
अरणीयौ
अरणीयाः
ସମ୍ବୋଧନ
अरणीय
अरणीयौ
अरणीयाः
ଦ୍ୱିତୀୟା
अरणीयम्
अरणीयौ
अरणीयान्
ତୃତୀୟା
अरणीयेन
अरणीयाभ्याम्
अरणीयैः
ଚତୁର୍ଥୀ
अरणीयाय
अरणीयाभ्याम्
अरणीयेभ्यः
ପଞ୍ଚମୀ
अरणीयात् / अरणीयाद्
अरणीयाभ्याम्
अरणीयेभ्यः
ଷଷ୍ଠୀ
अरणीयस्य
अरणीययोः
अरणीयानाम्
ସପ୍ତମୀ
अरणीये
अरणीययोः
अरणीयेषु


ଅନ୍ୟ