अय् धातुरूपे

अयँ गतौ - भ्वादिः - कर्तरि प्रयोग आत्मनेपद

 
 

लट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार

 
एक
द्वि
अनेक
प्रथम
अयते
अयेते
अयन्ते
मध्यम
अयसे
अयेथे
अयध्वे
उत्तम
अये
अयावहे
अयामहे
 

लिट् लकार

 
एक
द्वि
अनेक
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम
 

लुट् लकार

 
एक
द्वि
अनेक
प्रथम
अयिता
अयितारौ
अयितारः
मध्यम
अयितासे
अयितासाथे
अयिताध्वे
उत्तम
अयिताहे
अयितास्वहे
अयितास्महे
 

लृट् लकार

 
एक
द्वि
अनेक
प्रथम
अयिष्यते
अयिष्येते
अयिष्यन्ते
मध्यम
अयिष्यसे
अयिष्येथे
अयिष्यध्वे
उत्तम
अयिष्ये
अयिष्यावहे
अयिष्यामहे
 

लोट् लकार

 
एक
द्वि
अनेक
प्रथम
अयताम्
अयेताम्
अयन्ताम्
मध्यम
अयस्व
अयेथाम्
अयध्वम्
उत्तम
अयै
अयावहै
अयामहै
 

लङ् लकार

 
एक
द्वि
अनेक
प्रथम
आयत
आयेताम्
आयन्त
मध्यम
आयथाः
आयेथाम्
आयध्वम्
उत्तम
आये
आयावहि
आयामहि
 

विधिलिङ् लकार

 
एक
द्वि
अनेक
प्रथम
अयेत
अयेयाताम्
अयेरन्
मध्यम
अयेथाः
अयेयाथाम्
अयेध्वम्
उत्तम
अयेय
अयेवहि
अयेमहि
 

आशीर्लिङ लकार

 
एक
द्वि
अनेक
प्रथम
अयिषीष्ट
अयिषीयास्ताम्
अयिषीरन्
मध्यम
अयिषीष्ठाः
अयिषीयास्थाम्
अयिषीढ्वम् / अयिषीध्वम्
उत्तम
अयिषीय
अयिषीवहि
अयिषीमहि
 

लुङ् लकार

 
एक
द्वि
अनेक
प्रथम
आयिष्ट
आयिषाताम्
आयिषत
मध्यम
आयिष्ठाः
आयिषाथाम्
आयिढ्वम् / आयिध्वम्
उत्तम
आयिषि
आयिष्वहि
आयिष्महि
 

लृङ् लकार

 
एक
द्वि
अनेक
प्रथम
आयिष्यत
आयिष्येताम्
आयिष्यन्त
मध्यम
आयिष्यथाः
आयिष्येथाम्
आयिष्यध्वम्
उत्तम
आयिष्ये
आयिष्यावहि
आयिष्यामहि