अयित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अयितः
अयितौ
अयिताः
ಸಂಬೋಧನ
अयित
अयितौ
अयिताः
ದ್ವಿತೀಯಾ
अयितम्
अयितौ
अयितान्
ತೃತೀಯಾ
अयितेन
अयिताभ्याम्
अयितैः
ಚತುರ್ಥೀ
अयिताय
अयिताभ्याम्
अयितेभ्यः
ಪಂಚಮೀ
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
ಷಷ್ಠೀ
अयितस्य
अयितयोः
अयितानाम्
ಸಪ್ತಮೀ
अयिते
अयितयोः
अयितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अयितः
अयितौ
अयिताः
ಸಂಬೋಧನ
अयित
अयितौ
अयिताः
ದ್ವಿತೀಯಾ
अयितम्
अयितौ
अयितान्
ತೃತೀಯಾ
अयितेन
अयिताभ्याम्
अयितैः
ಚತುರ್ಥೀ
अयिताय
अयिताभ्याम्
अयितेभ्यः
ಪಂಚಮೀ
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
ಷಷ್ಠೀ
अयितस्य
अयितयोः
अयितानाम्
ಸಪ್ತಮೀ
अयिते
अयितयोः
अयितेषु


ಇತರರು