अयित विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अयितः
अयितौ
अयिताः
संबोधन
अयित
अयितौ
अयिताः
द्वितीया
अयितम्
अयितौ
अयितान्
तृतीया
अयितेन
अयिताभ्याम्
अयितैः
चतुर्थी
अयिताय
अयिताभ्याम्
अयितेभ्यः
पंचमी
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
षष्ठी
अयितस्य
अयितयोः
अयितानाम्
सप्तमी
अयिते
अयितयोः
अयितेषु
 
एक
द्वि
अनेक
प्रथमा
अयितः
अयितौ
अयिताः
सम्बोधन
अयित
अयितौ
अयिताः
द्वितीया
अयितम्
अयितौ
अयितान्
तृतीया
अयितेन
अयिताभ्याम्
अयितैः
चतुर्थी
अयिताय
अयिताभ्याम्
अयितेभ्यः
पञ्चमी
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
षष्ठी
अयितस्य
अयितयोः
अयितानाम्
सप्तमी
अयिते
अयितयोः
अयितेषु


इतर