अयस्कार विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अयस्कारः
अयस्कारौ
अयस्काराः
संबोधन
अयस्कार
अयस्कारौ
अयस्काराः
द्वितीया
अयस्कारम्
अयस्कारौ
अयस्कारान्
तृतीया
अयस्कारेण
अयस्काराभ्याम्
अयस्कारैः
चतुर्थी
अयस्काराय
अयस्काराभ्याम्
अयस्कारेभ्यः
पंचमी
अयस्कारात् / अयस्काराद्
अयस्काराभ्याम्
अयस्कारेभ्यः
षष्ठी
अयस्कारस्य
अयस्कारयोः
अयस्काराणाम्
सप्तमी
अयस्कारे
अयस्कारयोः
अयस्कारेषु
 
एक
द्वि
अनेक
प्रथमा
अयस्कारः
अयस्कारौ
अयस्काराः
सम्बोधन
अयस्कार
अयस्कारौ
अयस्काराः
द्वितीया
अयस्कारम्
अयस्कारौ
अयस्कारान्
तृतीया
अयस्कारेण
अयस्काराभ्याम्
अयस्कारैः
चतुर्थी
अयस्काराय
अयस्काराभ्याम्
अयस्कारेभ्यः
पञ्चमी
अयस्कारात् / अयस्काराद्
अयस्काराभ्याम्
अयस्कारेभ्यः
षष्ठी
अयस्कारस्य
अयस्कारयोः
अयस्काराणाम्
सप्तमी
अयस्कारे
अयस्कारयोः
अयस्कारेषु