अयन ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अयनम्
अयने
अयनानि
ಸಂಬೋಧನ
अयन
अयने
अयनानि
ದ್ವಿತೀಯಾ
अयनम्
अयने
अयनानि
ತೃತೀಯಾ
अयनेन
अयनाभ्याम्
अयनैः
ಚತುರ್ಥೀ
अयनाय
अयनाभ्याम्
अयनेभ्यः
ಪಂಚಮೀ
अयनात् / अयनाद्
अयनाभ्याम्
अयनेभ्यः
ಷಷ್ಠೀ
अयनस्य
अयनयोः
अयनानाम्
ಸಪ್ತಮೀ
अयने
अयनयोः
अयनेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अयनम्
अयने
अयनानि
ಸಂಬೋಧನ
अयन
अयने
अयनानि
ದ್ವಿತೀಯಾ
अयनम्
अयने
अयनानि
ತೃತೀಯಾ
अयनेन
अयनाभ्याम्
अयनैः
ಚತುರ್ಥೀ
अयनाय
अयनाभ्याम्
अयनेभ्यः
ಪಂಚಮೀ
अयनात् / अयनाद्
अयनाभ्याम्
अयनेभ्यः
ಷಷ್ಠೀ
अयनस्य
अयनयोः
अयनानाम्
ಸಪ್ತಮೀ
अयने
अयनयोः
अयनेषु


ಇತರರು