अम्भोरुह् ଶବ୍ଦ ରୂପ
(ନପୁଂସକଲିଙ୍ଗ)
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ସମ୍ବୋଧନ
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ଦ୍ୱିତୀୟା
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ତୃତୀୟା
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
ଚତୁର୍ଥୀ
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
ପଞ୍ଚମୀ
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
ଷଷ୍ଠୀ
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
ସପ୍ତମୀ
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ସମ୍ବୋଧନ
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ଦ୍ୱିତୀୟା
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
ତୃତୀୟା
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
ଚତୁର୍ଥୀ
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
ପଞ୍ଚମୀ
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
ଷଷ୍ଠୀ
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
ସପ୍ତମୀ
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु