अम्भोरुह् विभक्तीरूपे

(नपुंसकलिंगी)

 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
संबोधन
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
द्वितीया
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
तृतीया
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
चतुर्थी
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
पंचमी
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
षष्ठी
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
सप्तमी
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु
 
एक
द्वि
अनेक
प्रथमा
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
सम्बोधन
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
द्वितीया
अम्भोरुट् / अम्भोरुड्
अम्भोरुही
अम्भोरुंहि
तृतीया
अम्भोरुहा
अम्भोरुड्भ्याम्
अम्भोरुड्भिः
चतुर्थी
अम्भोरुहे
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
पञ्चमी
अम्भोरुहः
अम्भोरुड्भ्याम्
अम्भोरुड्भ्यः
षष्ठी
अम्भोरुहः
अम्भोरुहोः
अम्भोरुहाम्
सप्तमी
अम्भोरुहि
अम्भोरुहोः
अम्भोरुट्त्सु / अम्भोरुट्सु