अमित्र ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अमित्रः
अमित्रौ
अमित्राः
ಸಂಬೋಧನ
अमित्र
अमित्रौ
अमित्राः
ದ್ವಿತೀಯಾ
अमित्रम्
अमित्रौ
अमित्रान्
ತೃತೀಯಾ
अमित्रेण
अमित्राभ्याम्
अमित्रैः
ಚತುರ್ಥೀ
अमित्राय
अमित्राभ्याम्
अमित्रेभ्यः
ಪಂಚಮೀ
अमित्रात् / अमित्राद्
अमित्राभ्याम्
अमित्रेभ्यः
ಷಷ್ಠೀ
अमित्रस्य
अमित्रयोः
अमित्राणाम्
ಸಪ್ತಮೀ
अमित्रे
अमित्रयोः
अमित्रेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अमित्रः
अमित्रौ
अमित्राः
ಸಂಬೋಧನ
अमित्र
अमित्रौ
अमित्राः
ದ್ವಿತೀಯಾ
अमित्रम्
अमित्रौ
अमित्रान्
ತೃತೀಯಾ
अमित्रेण
अमित्राभ्याम्
अमित्रैः
ಚತುರ್ಥೀ
अमित्राय
अमित्राभ्याम्
अमित्रेभ्यः
ಪಂಚಮೀ
अमित्रात् / अमित्राद्
अमित्राभ्याम्
अमित्रेभ्यः
ಷಷ್ಠೀ
अमित्रस्य
अमित्रयोः
अमित्राणाम्
ಸಪ್ತಮೀ
अमित्रे
अमित्रयोः
अमित्रेषु


ಇತರರು