अमितव्य ಶಬ್ದ ರೂಪ

(ನಪುಂಸಕ ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अमितव्यम्
अमितव्ये
अमितव्यानि
ಸಂಬೋಧನ
अमितव्य
अमितव्ये
अमितव्यानि
ದ್ವಿತೀಯಾ
अमितव्यम्
अमितव्ये
अमितव्यानि
ತೃತೀಯಾ
अमितव्येन
अमितव्याभ्याम्
अमितव्यैः
ಚತುರ್ಥೀ
अमितव्याय
अमितव्याभ्याम्
अमितव्येभ्यः
ಪಂಚಮೀ
अमितव्यात् / अमितव्याद्
अमितव्याभ्याम्
अमितव्येभ्यः
ಷಷ್ಠೀ
अमितव्यस्य
अमितव्ययोः
अमितव्यानाम्
ಸಪ್ತಮೀ
अमितव्ये
अमितव्ययोः
अमितव्येषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अमितव्यम्
अमितव्ये
अमितव्यानि
ಸಂಬೋಧನ
अमितव्य
अमितव्ये
अमितव्यानि
ದ್ವಿತೀಯಾ
अमितव्यम्
अमितव्ये
अमितव्यानि
ತೃತೀಯಾ
अमितव्येन
अमितव्याभ्याम्
अमितव्यैः
ಚತುರ್ಥೀ
अमितव्याय
अमितव्याभ्याम्
अमितव्येभ्यः
ಪಂಚಮೀ
अमितव्यात् / अमितव्याद्
अमितव्याभ्याम्
अमितव्येभ्यः
ಷಷ್ಠೀ
अमितव्यस्य
अमितव्ययोः
अमितव्यानाम्
ಸಪ್ತಮೀ
अमितव्ये
अमितव्ययोः
अमितव्येषु


ಇತರರು