अमितव्य ଶବ୍ଦ ରୂପ

(ନପୁଂସକଲିଙ୍ଗ)
 
 
 
ଏକବଚନ
ଦ୍ୱିବଚନ
ବହୁବଚନ
ପ୍ରଥମା
अमितव्यम्
अमितव्ये
अमितव्यानि
ସମ୍ବୋଧନ
अमितव्य
अमितव्ये
अमितव्यानि
ଦ୍ୱିତୀୟା
अमितव्यम्
अमितव्ये
अमितव्यानि
ତୃତୀୟା
अमितव्येन
अमितव्याभ्याम्
अमितव्यैः
ଚତୁର୍ଥୀ
अमितव्याय
अमितव्याभ्याम्
अमितव्येभ्यः
ପଞ୍ଚମୀ
अमितव्यात् / अमितव्याद्
अमितव्याभ्याम्
अमितव्येभ्यः
ଷଷ୍ଠୀ
अमितव्यस्य
अमितव्ययोः
अमितव्यानाम्
ସପ୍ତମୀ
अमितव्ये
अमितव्ययोः
अमितव्येषु
 
ଏକ.
ଦ୍ୱି.
ବହୁ.
ପ୍ରଥମା
अमितव्यम्
अमितव्ये
अमितव्यानि
ସମ୍ବୋଧନ
अमितव्य
अमितव्ये
अमितव्यानि
ଦ୍ୱିତୀୟା
अमितव्यम्
अमितव्ये
अमितव्यानि
ତୃତୀୟା
अमितव्येन
अमितव्याभ्याम्
अमितव्यैः
ଚତୁର୍ଥୀ
अमितव्याय
अमितव्याभ्याम्
अमितव्येभ्यः
ପଞ୍ଚମୀ
अमितव्यात् / अमितव्याद्
अमितव्याभ्याम्
अमितव्येभ्यः
ଷଷ୍ଠୀ
अमितव्यस्य
अमितव्ययोः
अमितव्यानाम्
ସପ୍ତମୀ
अमितव्ये
अमितव्ययोः
अमितव्येषु


ଅନ୍ୟ