अमत् ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अमन्
अमन्तौ
अमन्तः
ಸಂಬೋಧನ
अमन्
अमन्तौ
अमन्तः
ದ್ವಿತೀಯಾ
अमन्तम्
अमन्तौ
अमतः
ತೃತೀಯಾ
अमता
अमद्भ्याम्
अमद्भिः
ಚತುರ್ಥೀ
अमते
अमद्भ्याम्
अमद्भ्यः
ಪಂಚಮೀ
अमतः
अमद्भ्याम्
अमद्भ्यः
ಷಷ್ಠೀ
अमतः
अमतोः
अमताम्
ಸಪ್ತಮೀ
अमति
अमतोः
अमत्सु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अमन्
अमन्तौ
अमन्तः
ಸಂಬೋಧನ
अमन्
अमन्तौ
अमन्तः
ದ್ವಿತೀಯಾ
अमन्तम्
अमन्तौ
अमतः
ತೃತೀಯಾ
अमता
अमद्भ्याम्
अमद्भिः
ಚತುರ್ಥೀ
अमते
अमद्भ्याम्
अमद्भ्यः
ಪಂಚಮೀ
अमतः
अमद्भ्याम्
अमद्भ्यः
ಷಷ್ಠೀ
अमतः
अमतोः
अमताम्
ಸಪ್ತಮೀ
अमति
अमतोः
अमत्सु


ಇತರರು