अमत् विभक्तीरूपे

(नपुंसकलिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अमत् / अमद्
अमन्ती
अमन्ति
संबोधन
अमत् / अमद्
अमन्ती
अमन्ति
द्वितीया
अमत् / अमद्
अमन्ती
अमन्ति
तृतीया
अमता
अमद्भ्याम्
अमद्भिः
चतुर्थी
अमते
अमद्भ्याम्
अमद्भ्यः
पंचमी
अमतः
अमद्भ्याम्
अमद्भ्यः
षष्ठी
अमतः
अमतोः
अमताम्
सप्तमी
अमति
अमतोः
अमत्सु
 
एक
द्वि
अनेक
प्रथमा
अमत् / अमद्
अमन्ती
अमन्ति
सम्बोधन
अमत् / अमद्
अमन्ती
अमन्ति
द्वितीया
अमत् / अमद्
अमन्ती
अमन्ति
तृतीया
अमता
अमद्भ्याम्
अमद्भिः
चतुर्थी
अमते
अमद्भ्याम्
अमद्भ्यः
पञ्चमी
अमतः
अमद्भ्याम्
अमद्भ्यः
षष्ठी
अमतः
अमतोः
अमताम्
सप्तमी
अमति
अमतोः
अमत्सु


इतर