अमक ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अमकः
अमकौ
अमकाः
ಸಂಬೋಧನ
अमक
अमकौ
अमकाः
ದ್ವಿತೀಯಾ
अमकम्
अमकौ
अमकान्
ತೃತೀಯಾ
अमकेन
अमकाभ्याम्
अमकैः
ಚತುರ್ಥೀ
अमकाय
अमकाभ्याम्
अमकेभ्यः
ಪಂಚಮೀ
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
ಷಷ್ಠೀ
अमकस्य
अमकयोः
अमकानाम्
ಸಪ್ತಮೀ
अमके
अमकयोः
अमकेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अमकः
अमकौ
अमकाः
ಸಂಬೋಧನ
अमक
अमकौ
अमकाः
ದ್ವಿತೀಯಾ
अमकम्
अमकौ
अमकान्
ತೃತೀಯಾ
अमकेन
अमकाभ्याम्
अमकैः
ಚತುರ್ಥೀ
अमकाय
अमकाभ्याम्
अमकेभ्यः
ಪಂಚಮೀ
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
ಷಷ್ಠೀ
अमकस्य
अमकयोः
अमकानाम्
ಸಪ್ತಮೀ
अमके
अमकयोः
अमकेषु


ಇತರರು