अमक विभक्तीरूपे

(पुल्लिंगी)
 
 
 
एकवचन
द्विवचन
अनेकवचन
प्रथमा
अमकः
अमकौ
अमकाः
संबोधन
अमक
अमकौ
अमकाः
द्वितीया
अमकम्
अमकौ
अमकान्
तृतीया
अमकेन
अमकाभ्याम्
अमकैः
चतुर्थी
अमकाय
अमकाभ्याम्
अमकेभ्यः
पंचमी
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
षष्ठी
अमकस्य
अमकयोः
अमकानाम्
सप्तमी
अमके
अमकयोः
अमकेषु
 
एक
द्वि
अनेक
प्रथमा
अमकः
अमकौ
अमकाः
सम्बोधन
अमक
अमकौ
अमकाः
द्वितीया
अमकम्
अमकौ
अमकान्
तृतीया
अमकेन
अमकाभ्याम्
अमकैः
चतुर्थी
अमकाय
अमकाभ्याम्
अमकेभ्यः
पञ्चमी
अमकात् / अमकाद्
अमकाभ्याम्
अमकेभ्यः
षष्ठी
अमकस्य
अमकयोः
अमकानाम्
सप्तमी
अमके
अमकयोः
अमकेषु


इतर