अभ्रणीय ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
ಸಂಬೋಧನ
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
ದ್ವಿತೀಯಾ
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
ತೃತೀಯಾ
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
ಚತುರ್ಥೀ
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
ಪಂಚಮೀ
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
ಷಷ್ಠೀ
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
ಸಪ್ತಮೀ
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अभ्रणीयः
अभ्रणीयौ
अभ्रणीयाः
ಸಂಬೋಧನ
अभ्रणीय
अभ्रणीयौ
अभ्रणीयाः
ದ್ವಿತೀಯಾ
अभ्रणीयम्
अभ्रणीयौ
अभ्रणीयान्
ತೃತೀಯಾ
अभ्रणीयेन
अभ्रणीयाभ्याम्
अभ्रणीयैः
ಚತುರ್ಥೀ
अभ्रणीयाय
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
ಪಂಚಮೀ
अभ्रणीयात् / अभ्रणीयाद्
अभ्रणीयाभ्याम्
अभ्रणीयेभ्यः
ಷಷ್ಠೀ
अभ्रणीयस्य
अभ्रणीययोः
अभ्रणीयानाम्
ಸಪ್ತಮೀ
अभ्रणीये
अभ्रणीययोः
अभ्रणीयेषु


ಇತರರು