अभिजित ಶಬ್ದ ರೂಪ

(ಪುಲ್ಲಿಂಗ)
 
 
 
ಏಕವಚನ
ದ್ವಂದ್ವ
ಬಹುವಚನ
ಪ್ರಥಮಾ
अभिजितः
अभिजितौ
अभिजिताः
ಸಂಬೋಧನ
अभिजित
अभिजितौ
अभिजिताः
ದ್ವಿತೀಯಾ
अभिजितम्
अभिजितौ
अभिजितान्
ತೃತೀಯಾ
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ಚತುರ್ಥೀ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
ಪಂಚಮೀ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ಷಷ್ಠೀ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
ಸಪ್ತಮೀ
अभिजिते
अभिजितयोः
अभिजितेषु
 
ಏಕ.
ದ್ವಂದ್ವ
ಬಹು.
ಪ್ರಥಮಾ
अभिजितः
अभिजितौ
अभिजिताः
ಸಂಬೋಧನ
अभिजित
अभिजितौ
अभिजिताः
ದ್ವಿತೀಯಾ
अभिजितम्
अभिजितौ
अभिजितान्
ತೃತೀಯಾ
अभिजितेन
अभिजिताभ्याम्
अभिजितैः
ಚತುರ್ಥೀ
अभिजिताय
अभिजिताभ्याम्
अभिजितेभ्यः
ಪಂಚಮೀ
अभिजितात् / अभिजिताद्
अभिजिताभ्याम्
अभिजितेभ्यः
ಷಷ್ಠೀ
अभिजितस्य
अभिजितयोः
अभिजितानाम्
ಸಪ್ತಮೀ
अभिजिते
अभिजितयोः
अभिजितेषु